A 588-2 Laghuśabdenduśekhara
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 588/2
Title: Laghuśabdenduśekhara
Dimensions: 25.2 x 11.3 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/6966
Remarks: folio number uncertain; (Prauḍhamanoramā?) A 1203/1; AN 5-696 o
Reel No. A 588-2 Inventory No.: 25334
Title Laghuśabdenduśekhara
Author Nāgojī Bhaṭta
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.2 x 11.3 cm
Folios 30
Lines per Folio 10
Foliation figures on the verso,in the upper left-hand margin under the abbreviation la.śa.śe.and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/6966
Manuscript Features
MS is incomplete; available folios; 57r–87v.
Excerpts
Beginning
jñāpakāt tena yācñā siddhā śātparasya toḥ ścutvaniṣedhāt śāditi jñāpakād eva nimittakāryiṇor yathāsaṃkhyāṃ na evam uttarasūtre pi toḥ ṣīti jñāpakāt na tat śākāracavargau sta iti yathāsaṃkhyam iti ṣeśaḥ(!) hariśśeta iti vā śarīti visargābhāve śaḥ | sacciditi cutvasyāsidhatvāj jastvena datve tasya cutvena jakāre cartvam iti bodhyam (fol. 57r1–3)
«End: »
ata eva prathamayor iti sūtrabhāṣye pararūpaṃ bādhyasāmānyacintayā dīrghamātrasya bādhaka iti pakṣe rāmān ityādi siddhyartham ato dīrgha supi ceti cānuvarttamāne bahuvane jhalyediti sūtre bahuvacane iti yogavibhāgena pararūpabādhakaṃ dīrghaṃ vidhāya ramāṇām ityādāvanena dīrghe paratvāt kṛte ʼgninām ityādau sāvakāśasya nuṭo(!) prāptim āśaṅkya hrasvanadyāpa iti sūtre ājjaser ity atra āgrahaṇān nuvṛttyā samādhāya kīlālapām ityādau nuḍvidhā (fol. 87v8–11)
«Colophon: »x
Microfilm Details
Reel No. A 588/2
Date of Filming 29-05-1973
Exposures 36
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 18-01-2010
Bibliography