A 588-2 Laghuśabdenduśekhara

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 588/2
Title: Laghuśabdenduśekhara
Dimensions: 25.2 x 11.3 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/6966
Remarks: folio number uncertain; (Prauḍhamanoramā?) A 1203/1; AN 5-696 o


Reel No. A 588-2 Inventory No.: 25334

Title Laghuśabdenduśekhara

Author Nāgojī Bhaṭta

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.2 x 11.3 cm

Folios 30

Lines per Folio 10

Foliation figures on the verso,in the upper left-hand margin under the abbreviation la.śa.śe.and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/6966

Manuscript Features

MS is incomplete; available folios; 57r–87v.

Excerpts

Beginning

jñāpakāt tena yācñā siddhā śātparasya toḥ ścutvaniṣedhāt śāditi jñāpakād eva nimittakāryiṇor yathāsaṃkhyāṃ na evam uttarasūtre pi toḥ ṣīti jñāpakāt na tat śākāracavargau sta iti yathāsaṃkhyam iti ṣeśaḥ(!) hariśśeta iti vā śarīti visargābhāve śaḥ | sacciditi cutvasyāsidhatvāj jastvena datve tasya cutvena jakāre cartvam iti bodhyam (fol. 57r1–3)

«End: »

ata eva prathamayor iti sūtrabhāṣye pararūpaṃ bādhyasāmānyacintayā dīrghamātrasya bādhaka iti pakṣe rāmān ityādi siddhyartham ato dīrgha supi ceti cānuvarttamāne bahuvane jhalyediti sūtre bahuvacane iti yogavibhāgena pararūpabādhakaṃ dīrghaṃ vidhāya ramāṇām ityādāvanena dīrghe paratvāt kṛte ʼgninām ityādau sāvakāśasya nuṭo(!) prāptim āśaṅkya hrasvanadyāpa iti sūtre ājjaser ity atra āgrahaṇān nuvṛttyā samādhāya kīlālapām ityādau nuḍvidhā (fol. 87v8–11)

«Colophon: »x

Microfilm Details

Reel No. A 588/2

Date of Filming 29-05-1973

Exposures 36

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 18-01-2010

Bibliography